अधि + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमङ्खति
अधिमङ्खतः
अधिमङ्खन्ति
मध्यम
अधिमङ्खसि
अधिमङ्खथः
अधिमङ्खथ
उत्तम
अधिमङ्खामि
अधिमङ्खावः
अधिमङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिममङ्ख
अधिममङ्खतुः
अधिममङ्खुः
मध्यम
अधिममङ्खिथ
अधिममङ्खथुः
अधिममङ्ख
उत्तम
अधिममङ्ख
अधिममङ्खिव
अधिममङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमङ्खिता
अधिमङ्खितारौ
अधिमङ्खितारः
मध्यम
अधिमङ्खितासि
अधिमङ्खितास्थः
अधिमङ्खितास्थ
उत्तम
अधिमङ्खितास्मि
अधिमङ्खितास्वः
अधिमङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमङ्खिष्यति
अधिमङ्खिष्यतः
अधिमङ्खिष्यन्ति
मध्यम
अधिमङ्खिष्यसि
अधिमङ्खिष्यथः
अधिमङ्खिष्यथ
उत्तम
अधिमङ्खिष्यामि
अधिमङ्खिष्यावः
अधिमङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमङ्खतात् / अधिमङ्खताद् / अधिमङ्खतु
अधिमङ्खताम्
अधिमङ्खन्तु
मध्यम
अधिमङ्खतात् / अधिमङ्खताद् / अधिमङ्ख
अधिमङ्खतम्
अधिमङ्खत
उत्तम
अधिमङ्खानि
अधिमङ्खाव
अधिमङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यमङ्खत् / अध्यमङ्खद्
अध्यमङ्खताम्
अध्यमङ्खन्
मध्यम
अध्यमङ्खः
अध्यमङ्खतम्
अध्यमङ्खत
उत्तम
अध्यमङ्खम्
अध्यमङ्खाव
अध्यमङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमङ्खेत् / अधिमङ्खेद्
अधिमङ्खेताम्
अधिमङ्खेयुः
मध्यम
अधिमङ्खेः
अधिमङ्खेतम्
अधिमङ्खेत
उत्तम
अधिमङ्खेयम्
अधिमङ्खेव
अधिमङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमङ्ख्यात् / अधिमङ्ख्याद्
अधिमङ्ख्यास्ताम्
अधिमङ्ख्यासुः
मध्यम
अधिमङ्ख्याः
अधिमङ्ख्यास्तम्
अधिमङ्ख्यास्त
उत्तम
अधिमङ्ख्यासम्
अधिमङ्ख्यास्व
अधिमङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यमङ्खीत् / अध्यमङ्खीद्
अध्यमङ्खिष्टाम्
अध्यमङ्खिषुः
मध्यम
अध्यमङ्खीः
अध्यमङ्खिष्टम्
अध्यमङ्खिष्ट
उत्तम
अध्यमङ्खिषम्
अध्यमङ्खिष्व
अध्यमङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यमङ्खिष्यत् / अध्यमङ्खिष्यद्
अध्यमङ्खिष्यताम्
अध्यमङ्खिष्यन्
मध्यम
अध्यमङ्खिष्यः
अध्यमङ्खिष्यतम्
अध्यमङ्खिष्यत
उत्तम
अध्यमङ्खिष्यम्
अध्यमङ्खिष्याव
अध्यमङ्खिष्याम