अधि + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिमङ्खेत् / अधिमङ्खेद्
अधिमङ्खेताम्
अधिमङ्खेयुः
मध्यम
अधिमङ्खेः
अधिमङ्खेतम्
अधिमङ्खेत
उत्तम
अधिमङ्खेयम्
अधिमङ्खेव
अधिमङ्खेम