अधि + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिमङ्खिता
अधिमङ्खितारौ
अधिमङ्खितारः
मध्यम
अधिमङ्खितासि
अधिमङ्खितास्थः
अधिमङ्खितास्थ
उत्तम
अधिमङ्खितास्मि
अधिमङ्खितास्वः
अधिमङ्खितास्मः