अधि + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यमङ्खीत् / अध्यमङ्खीद्
अध्यमङ्खिष्टाम्
अध्यमङ्खिषुः
मध्यम
अध्यमङ्खीः
अध्यमङ्खिष्टम्
अध्यमङ्खिष्ट
उत्तम
अध्यमङ्खिषम्
अध्यमङ्खिष्व
अध्यमङ्खिष्म