अधि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिनाध्येत
अधिनाध्येयाताम्
अधिनाध्येरन्
मध्यम
अधिनाध्येथाः
अधिनाध्येयाथाम्
अधिनाध्येध्वम्
उत्तम
अधिनाध्येय
अधिनाध्येवहि
अधिनाध्येमहि