अधि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिनाधिता
अधिनाधितारौ
अधिनाधितारः
मध्यम
अधिनाधितासे
अधिनाधितासाथे
अधिनाधिताध्वे
उत्तम
अधिनाधिताहे
अधिनाधितास्वहे
अधिनाधितास्महे