अधि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधते
अधिनाधेते
अधिनाधन्ते
मध्यम
अधिनाधसे
अधिनाधेथे
अधिनाधध्वे
उत्तम
अधिनाधे
अधिनाधावहे
अधिनाधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिननाधे
अधिननाधाते
अधिननाधिरे
मध्यम
अधिननाधिषे
अधिननाधाथे
अधिननाधिध्वे
उत्तम
अधिननाधे
अधिननाधिवहे
अधिननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधिता
अधिनाधितारौ
अधिनाधितारः
मध्यम
अधिनाधितासे
अधिनाधितासाथे
अधिनाधिताध्वे
उत्तम
अधिनाधिताहे
अधिनाधितास्वहे
अधिनाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधिष्यते
अधिनाधिष्येते
अधिनाधिष्यन्ते
मध्यम
अधिनाधिष्यसे
अधिनाधिष्येथे
अधिनाधिष्यध्वे
उत्तम
अधिनाधिष्ये
अधिनाधिष्यावहे
अधिनाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधताम्
अधिनाधेताम्
अधिनाधन्ताम्
मध्यम
अधिनाधस्व
अधिनाधेथाम्
अधिनाधध्वम्
उत्तम
अधिनाधै
अधिनाधावहै
अधिनाधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यनाधत
अध्यनाधेताम्
अध्यनाधन्त
मध्यम
अध्यनाधथाः
अध्यनाधेथाम्
अध्यनाधध्वम्
उत्तम
अध्यनाधे
अध्यनाधावहि
अध्यनाधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधेत
अधिनाधेयाताम्
अधिनाधेरन्
मध्यम
अधिनाधेथाः
अधिनाधेयाथाम्
अधिनाधेध्वम्
उत्तम
अधिनाधेय
अधिनाधेवहि
अधिनाधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधिषीष्ट
अधिनाधिषीयास्ताम्
अधिनाधिषीरन्
मध्यम
अधिनाधिषीष्ठाः
अधिनाधिषीयास्थाम्
अधिनाधिषीध्वम्
उत्तम
अधिनाधिषीय
अधिनाधिषीवहि
अधिनाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यनाधिष्ट
अध्यनाधिषाताम्
अध्यनाधिषत
मध्यम
अध्यनाधिष्ठाः
अध्यनाधिषाथाम्
अध्यनाधिढ्वम्
उत्तम
अध्यनाधिषि
अध्यनाधिष्वहि
अध्यनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यनाधिष्यत
अध्यनाधिष्येताम्
अध्यनाधिष्यन्त
मध्यम
अध्यनाधिष्यथाः
अध्यनाधिष्येथाम्
अध्यनाधिष्यध्वम्
उत्तम
अध्यनाधिष्ये
अध्यनाधिष्यावहि
अध्यनाधिष्यामहि