अधि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिनाधेत
अधिनाधेयाताम्
अधिनाधेरन्
मध्यम
अधिनाधेथाः
अधिनाधेयाथाम्
अधिनाधेध्वम्
उत्तम
अधिनाधेय
अधिनाधेवहि
अधिनाधेमहि