अधि + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गति
अधिजुङ्गतः
अधिजुङ्गन्ति
मध्यम
अधिजुङ्गसि
अधिजुङ्गथः
अधिजुङ्गथ
उत्तम
अधिजुङ्गामि
अधिजुङ्गावः
अधिजुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुजुङ्ग
अधिजुजुङ्गतुः
अधिजुजुङ्गुः
मध्यम
अधिजुजुङ्गिथ
अधिजुजुङ्गथुः
अधिजुजुङ्ग
उत्तम
अधिजुजुङ्ग
अधिजुजुङ्गिव
अधिजुजुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गिता
अधिजुङ्गितारौ
अधिजुङ्गितारः
मध्यम
अधिजुङ्गितासि
अधिजुङ्गितास्थः
अधिजुङ्गितास्थ
उत्तम
अधिजुङ्गितास्मि
अधिजुङ्गितास्वः
अधिजुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गिष्यति
अधिजुङ्गिष्यतः
अधिजुङ्गिष्यन्ति
मध्यम
अधिजुङ्गिष्यसि
अधिजुङ्गिष्यथः
अधिजुङ्गिष्यथ
उत्तम
अधिजुङ्गिष्यामि
अधिजुङ्गिष्यावः
अधिजुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गतात् / अधिजुङ्गताद् / अधिजुङ्गतु
अधिजुङ्गताम्
अधिजुङ्गन्तु
मध्यम
अधिजुङ्गतात् / अधिजुङ्गताद् / अधिजुङ्ग
अधिजुङ्गतम्
अधिजुङ्गत
उत्तम
अधिजुङ्गानि
अधिजुङ्गाव
अधिजुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यजुङ्गत् / अध्यजुङ्गद्
अध्यजुङ्गताम्
अध्यजुङ्गन्
मध्यम
अध्यजुङ्गः
अध्यजुङ्गतम्
अध्यजुङ्गत
उत्तम
अध्यजुङ्गम्
अध्यजुङ्गाव
अध्यजुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गेत् / अधिजुङ्गेद्
अधिजुङ्गेताम्
अधिजुङ्गेयुः
मध्यम
अधिजुङ्गेः
अधिजुङ्गेतम्
अधिजुङ्गेत
उत्तम
अधिजुङ्गेयम्
अधिजुङ्गेव
अधिजुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्ग्यात् / अधिजुङ्ग्याद्
अधिजुङ्ग्यास्ताम्
अधिजुङ्ग्यासुः
मध्यम
अधिजुङ्ग्याः
अधिजुङ्ग्यास्तम्
अधिजुङ्ग्यास्त
उत्तम
अधिजुङ्ग्यासम्
अधिजुङ्ग्यास्व
अधिजुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यजुङ्गीत् / अध्यजुङ्गीद्
अध्यजुङ्गिष्टाम्
अध्यजुङ्गिषुः
मध्यम
अध्यजुङ्गीः
अध्यजुङ्गिष्टम्
अध्यजुङ्गिष्ट
उत्तम
अध्यजुङ्गिषम्
अध्यजुङ्गिष्व
अध्यजुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यजुङ्गिष्यत् / अध्यजुङ्गिष्यद्
अध्यजुङ्गिष्यताम्
अध्यजुङ्गिष्यन्
मध्यम
अध्यजुङ्गिष्यः
अध्यजुङ्गिष्यतम्
अध्यजुङ्गिष्यत
उत्तम
अध्यजुङ्गिष्यम्
अध्यजुङ्गिष्याव
अध्यजुङ्गिष्याम