अधि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्दति
अधिक्लन्दतः
अधिक्लन्दन्ति
मध्यम
अधिक्लन्दसि
अधिक्लन्दथः
अधिक्लन्दथ
उत्तम
अधिक्लन्दामि
अधिक्लन्दावः
अधिक्लन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचक्लन्द
अधिचक्लन्दतुः
अधिचक्लन्दुः
मध्यम
अधिचक्लन्दिथ
अधिचक्लन्दथुः
अधिचक्लन्द
उत्तम
अधिचक्लन्द
अधिचक्लन्दिव
अधिचक्लन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्दिता
अधिक्लन्दितारौ
अधिक्लन्दितारः
मध्यम
अधिक्लन्दितासि
अधिक्लन्दितास्थः
अधिक्लन्दितास्थ
उत्तम
अधिक्लन्दितास्मि
अधिक्लन्दितास्वः
अधिक्लन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्दिष्यति
अधिक्लन्दिष्यतः
अधिक्लन्दिष्यन्ति
मध्यम
अधिक्लन्दिष्यसि
अधिक्लन्दिष्यथः
अधिक्लन्दिष्यथ
उत्तम
अधिक्लन्दिष्यामि
अधिक्लन्दिष्यावः
अधिक्लन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्दतात् / अधिक्लन्दताद् / अधिक्लन्दतु
अधिक्लन्दताम्
अधिक्लन्दन्तु
मध्यम
अधिक्लन्दतात् / अधिक्लन्दताद् / अधिक्लन्द
अधिक्लन्दतम्
अधिक्लन्दत
उत्तम
अधिक्लन्दानि
अधिक्लन्दाव
अधिक्लन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यक्लन्दत् / अध्यक्लन्दद्
अध्यक्लन्दताम्
अध्यक्लन्दन्
मध्यम
अध्यक्लन्दः
अध्यक्लन्दतम्
अध्यक्लन्दत
उत्तम
अध्यक्लन्दम्
अध्यक्लन्दाव
अध्यक्लन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्देत् / अधिक्लन्देद्
अधिक्लन्देताम्
अधिक्लन्देयुः
मध्यम
अधिक्लन्देः
अधिक्लन्देतम्
अधिक्लन्देत
उत्तम
अधिक्लन्देयम्
अधिक्लन्देव
अधिक्लन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्द्यात् / अधिक्लन्द्याद्
अधिक्लन्द्यास्ताम्
अधिक्लन्द्यासुः
मध्यम
अधिक्लन्द्याः
अधिक्लन्द्यास्तम्
अधिक्लन्द्यास्त
उत्तम
अधिक्लन्द्यासम्
अधिक्लन्द्यास्व
अधिक्लन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यक्लन्दीत् / अध्यक्लन्दीद्
अध्यक्लन्दिष्टाम्
अध्यक्लन्दिषुः
मध्यम
अध्यक्लन्दीः
अध्यक्लन्दिष्टम्
अध्यक्लन्दिष्ट
उत्तम
अध्यक्लन्दिषम्
अध्यक्लन्दिष्व
अध्यक्लन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यक्लन्दिष्यत् / अध्यक्लन्दिष्यद्
अध्यक्लन्दिष्यताम्
अध्यक्लन्दिष्यन्
मध्यम
अध्यक्लन्दिष्यः
अध्यक्लन्दिष्यतम्
अध्यक्लन्दिष्यत
उत्तम
अध्यक्लन्दिष्यम्
अध्यक्लन्दिष्याव
अध्यक्लन्दिष्याम