अधि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यक्लन्दिष्यत् / अध्यक्लन्दिष्यद्
अध्यक्लन्दिष्यताम्
अध्यक्लन्दिष्यन्
मध्यम
अध्यक्लन्दिष्यः
अध्यक्लन्दिष्यतम्
अध्यक्लन्दिष्यत
उत्तम
अध्यक्लन्दिष्यम्
अध्यक्लन्दिष्याव
अध्यक्लन्दिष्याम