अधि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यक्लन्दीत् / अध्यक्लन्दीद्
अध्यक्लन्दिष्टाम्
अध्यक्लन्दिषुः
मध्यम
अध्यक्लन्दीः
अध्यक्लन्दिष्टम्
अध्यक्लन्दिष्ट
उत्तम
अध्यक्लन्दिषम्
अध्यक्लन्दिष्व
अध्यक्लन्दिष्म