अधि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यकञ्च्यत
अध्यकञ्च्येताम्
अध्यकञ्च्यन्त
मध्यम
अध्यकञ्च्यथाः
अध्यकञ्च्येथाम्
अध्यकञ्च्यध्वम्
उत्तम
अध्यकञ्च्ये
अध्यकञ्च्यावहि
अध्यकञ्च्यामहि