अधि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यकञ्चत
अध्यकञ्चेताम्
अध्यकञ्चन्त
मध्यम
अध्यकञ्चथाः
अध्यकञ्चेथाम्
अध्यकञ्चध्वम्
उत्तम
अध्यकञ्चे
अध्यकञ्चावहि
अध्यकञ्चामहि