अधि + अङ्क् धातुरूपाणि

अकिँ लक्षणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यङ्कते
अध्यङ्केते
अध्यङ्कन्ते
मध्यम
अध्यङ्कसे
अध्यङ्केथे
अध्यङ्कध्वे
उत्तम
अध्यङ्के
अध्यङ्कावहे
अध्यङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यानङ्के
अध्यानङ्काते
अध्यानङ्किरे
मध्यम
अध्यानङ्किषे
अध्यानङ्काथे
अध्यानङ्किध्वे
उत्तम
अध्यानङ्के
अध्यानङ्किवहे
अध्यानङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यङ्किता
अध्यङ्कितारौ
अध्यङ्कितारः
मध्यम
अध्यङ्कितासे
अध्यङ्कितासाथे
अध्यङ्किताध्वे
उत्तम
अध्यङ्किताहे
अध्यङ्कितास्वहे
अध्यङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यङ्किष्यते
अध्यङ्किष्येते
अध्यङ्किष्यन्ते
मध्यम
अध्यङ्किष्यसे
अध्यङ्किष्येथे
अध्यङ्किष्यध्वे
उत्तम
अध्यङ्किष्ये
अध्यङ्किष्यावहे
अध्यङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यङ्कताम्
अध्यङ्केताम्
अध्यङ्कन्ताम्
मध्यम
अध्यङ्कस्व
अध्यङ्केथाम्
अध्यङ्कध्वम्
उत्तम
अध्यङ्कै
अध्यङ्कावहै
अध्यङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्याङ्कत
अध्याङ्केताम्
अध्याङ्कन्त
मध्यम
अध्याङ्कथाः
अध्याङ्केथाम्
अध्याङ्कध्वम्
उत्तम
अध्याङ्के
अध्याङ्कावहि
अध्याङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यङ्केत
अध्यङ्केयाताम्
अध्यङ्केरन्
मध्यम
अध्यङ्केथाः
अध्यङ्केयाथाम्
अध्यङ्केध्वम्
उत्तम
अध्यङ्केय
अध्यङ्केवहि
अध्यङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यङ्किषीष्ट
अध्यङ्किषीयास्ताम्
अध्यङ्किषीरन्
मध्यम
अध्यङ्किषीष्ठाः
अध्यङ्किषीयास्थाम्
अध्यङ्किषीध्वम्
उत्तम
अध्यङ्किषीय
अध्यङ्किषीवहि
अध्यङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्याङ्किष्ट
अध्याङ्किषाताम्
अध्याङ्किषत
मध्यम
अध्याङ्किष्ठाः
अध्याङ्किषाथाम्
अध्याङ्किढ्वम्
उत्तम
अध्याङ्किषि
अध्याङ्किष्वहि
अध्याङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्याङ्किष्यत
अध्याङ्किष्येताम्
अध्याङ्किष्यन्त
मध्यम
अध्याङ्किष्यथाः
अध्याङ्किष्येथाम्
अध्याङ्किष्यध्वम्
उत्तम
अध्याङ्किष्ये
अध्याङ्किष्यावहि
अध्याङ्किष्यामहि