अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिष्यते
अतिश्वञ्चिष्येते
अतिश्वञ्चिष्यन्ते
मध्यम
अतिश्वञ्चिष्यसे
अतिश्वञ्चिष्येथे
अतिश्वञ्चिष्यध्वे
उत्तम
अतिश्वञ्चिष्ये
अतिश्वञ्चिष्यावहे
अतिश्वञ्चिष्यामहे