अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्च्यत
अत्यश्वञ्च्येताम्
अत्यश्वञ्च्यन्त
मध्यम
अत्यश्वञ्च्यथाः
अत्यश्वञ्च्येथाम्
अत्यश्वञ्च्यध्वम्
उत्तम
अत्यश्वञ्च्ये
अत्यश्वञ्च्यावहि
अत्यश्वञ्च्यामहि