अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिषीष्ट
अतिश्वञ्चिषीयास्ताम्
अतिश्वञ्चिषीरन्
मध्यम
अतिश्वञ्चिषीष्ठाः
अतिश्वञ्चिषीयास्थाम्
अतिश्वञ्चिषीध्वम्
उत्तम
अतिश्वञ्चिषीय
अतिश्वञ्चिषीवहि
अतिश्वञ्चिषीमहि