अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चते
अतिश्वञ्चेते
अतिश्वञ्चन्ते
मध्यम
अतिश्वञ्चसे
अतिश्वञ्चेथे
अतिश्वञ्चध्वे
उत्तम
अतिश्वञ्चे
अतिश्वञ्चावहे
अतिश्वञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशश्वञ्चे
अतिशश्वञ्चाते
अतिशश्वञ्चिरे
मध्यम
अतिशश्वञ्चिषे
अतिशश्वञ्चाथे
अतिशश्वञ्चिध्वे
उत्तम
अतिशश्वञ्चे
अतिशश्वञ्चिवहे
अतिशश्वञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिता
अतिश्वञ्चितारौ
अतिश्वञ्चितारः
मध्यम
अतिश्वञ्चितासे
अतिश्वञ्चितासाथे
अतिश्वञ्चिताध्वे
उत्तम
अतिश्वञ्चिताहे
अतिश्वञ्चितास्वहे
अतिश्वञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिष्यते
अतिश्वञ्चिष्येते
अतिश्वञ्चिष्यन्ते
मध्यम
अतिश्वञ्चिष्यसे
अतिश्वञ्चिष्येथे
अतिश्वञ्चिष्यध्वे
उत्तम
अतिश्वञ्चिष्ये
अतिश्वञ्चिष्यावहे
अतिश्वञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चताम्
अतिश्वञ्चेताम्
अतिश्वञ्चन्ताम्
मध्यम
अतिश्वञ्चस्व
अतिश्वञ्चेथाम्
अतिश्वञ्चध्वम्
उत्तम
अतिश्वञ्चै
अतिश्वञ्चावहै
अतिश्वञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चत
अत्यश्वञ्चेताम्
अत्यश्वञ्चन्त
मध्यम
अत्यश्वञ्चथाः
अत्यश्वञ्चेथाम्
अत्यश्वञ्चध्वम्
उत्तम
अत्यश्वञ्चे
अत्यश्वञ्चावहि
अत्यश्वञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चेत
अतिश्वञ्चेयाताम्
अतिश्वञ्चेरन्
मध्यम
अतिश्वञ्चेथाः
अतिश्वञ्चेयाथाम्
अतिश्वञ्चेध्वम्
उत्तम
अतिश्वञ्चेय
अतिश्वञ्चेवहि
अतिश्वञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिषीष्ट
अतिश्वञ्चिषीयास्ताम्
अतिश्वञ्चिषीरन्
मध्यम
अतिश्वञ्चिषीष्ठाः
अतिश्वञ्चिषीयास्थाम्
अतिश्वञ्चिषीध्वम्
उत्तम
अतिश्वञ्चिषीय
अतिश्वञ्चिषीवहि
अतिश्वञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चिष्ट
अत्यश्वञ्चिषाताम्
अत्यश्वञ्चिषत
मध्यम
अत्यश्वञ्चिष्ठाः
अत्यश्वञ्चिषाथाम्
अत्यश्वञ्चिढ्वम्
उत्तम
अत्यश्वञ्चिषि
अत्यश्वञ्चिष्वहि
अत्यश्वञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चिष्यत
अत्यश्वञ्चिष्येताम्
अत्यश्वञ्चिष्यन्त
मध्यम
अत्यश्वञ्चिष्यथाः
अत्यश्वञ्चिष्येथाम्
अत्यश्वञ्चिष्यध्वम्
उत्तम
अत्यश्वञ्चिष्ये
अत्यश्वञ्चिष्यावहि
अत्यश्वञ्चिष्यामहि