अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चेत
अतिश्वञ्चेयाताम्
अतिश्वञ्चेरन्
मध्यम
अतिश्वञ्चेथाः
अतिश्वञ्चेयाथाम्
अतिश्वञ्चेध्वम्
उत्तम
अतिश्वञ्चेय
अतिश्वञ्चेवहि
अतिश्वञ्चेमहि