अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चताम्
अतिश्वञ्चेताम्
अतिश्वञ्चन्ताम्
मध्यम
अतिश्वञ्चस्व
अतिश्वञ्चेथाम्
अतिश्वञ्चध्वम्
उत्तम
अतिश्वञ्चै
अतिश्वञ्चावहै
अतिश्वञ्चामहै