अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चिष्ट
अत्यश्वञ्चिषाताम्
अत्यश्वञ्चिषत
मध्यम
अत्यश्वञ्चिष्ठाः
अत्यश्वञ्चिषाथाम्
अत्यश्वञ्चिढ्वम्
उत्तम
अत्यश्वञ्चिषि
अत्यश्वञ्चिष्वहि
अत्यश्वञ्चिष्महि