अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिशश्वञ्चे
अतिशश्वञ्चाते
अतिशश्वञ्चिरे
मध्यम
अतिशश्वञ्चिषे
अतिशश्वञ्चाथे
अतिशश्वञ्चिध्वे
उत्तम
अतिशश्वञ्चे
अतिशश्वञ्चिवहे
अतिशश्वञ्चिमहे