अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चत
अत्यश्वञ्चेताम्
अत्यश्वञ्चन्त
मध्यम
अत्यश्वञ्चथाः
अत्यश्वञ्चेथाम्
अत्यश्वञ्चध्वम्
उत्तम
अत्यश्वञ्चे
अत्यश्वञ्चावहि
अत्यश्वञ्चामहि