अति + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खति
अतिरङ्खतः
अतिरङ्खन्ति
मध्यम
अतिरङ्खसि
अतिरङ्खथः
अतिरङ्खथ
उत्तम
अतिरङ्खामि
अतिरङ्खावः
अतिरङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिररङ्ख
अतिररङ्खतुः
अतिररङ्खुः
मध्यम
अतिररङ्खिथ
अतिररङ्खथुः
अतिररङ्ख
उत्तम
अतिररङ्ख
अतिररङ्खिव
अतिररङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खिता
अतिरङ्खितारौ
अतिरङ्खितारः
मध्यम
अतिरङ्खितासि
अतिरङ्खितास्थः
अतिरङ्खितास्थ
उत्तम
अतिरङ्खितास्मि
अतिरङ्खितास्वः
अतिरङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खिष्यति
अतिरङ्खिष्यतः
अतिरङ्खिष्यन्ति
मध्यम
अतिरङ्खिष्यसि
अतिरङ्खिष्यथः
अतिरङ्खिष्यथ
उत्तम
अतिरङ्खिष्यामि
अतिरङ्खिष्यावः
अतिरङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खतात् / अतिरङ्खताद् / अतिरङ्खतु
अतिरङ्खताम्
अतिरङ्खन्तु
मध्यम
अतिरङ्खतात् / अतिरङ्खताद् / अतिरङ्ख
अतिरङ्खतम्
अतिरङ्खत
उत्तम
अतिरङ्खाणि
अतिरङ्खाव
अतिरङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यरङ्खत् / अत्यरङ्खद्
अत्यरङ्खताम्
अत्यरङ्खन्
मध्यम
अत्यरङ्खः
अत्यरङ्खतम्
अत्यरङ्खत
उत्तम
अत्यरङ्खम्
अत्यरङ्खाव
अत्यरङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खेत् / अतिरङ्खेद्
अतिरङ्खेताम्
अतिरङ्खेयुः
मध्यम
अतिरङ्खेः
अतिरङ्खेतम्
अतिरङ्खेत
उत्तम
अतिरङ्खेयम्
अतिरङ्खेव
अतिरङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्ख्यात् / अतिरङ्ख्याद्
अतिरङ्ख्यास्ताम्
अतिरङ्ख्यासुः
मध्यम
अतिरङ्ख्याः
अतिरङ्ख्यास्तम्
अतिरङ्ख्यास्त
उत्तम
अतिरङ्ख्यासम्
अतिरङ्ख्यास्व
अतिरङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यरङ्खीत् / अत्यरङ्खीद्
अत्यरङ्खिष्टाम्
अत्यरङ्खिषुः
मध्यम
अत्यरङ्खीः
अत्यरङ्खिष्टम्
अत्यरङ्खिष्ट
उत्तम
अत्यरङ्खिषम्
अत्यरङ्खिष्व
अत्यरङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यरङ्खिष्यत् / अत्यरङ्खिष्यद्
अत्यरङ्खिष्यताम्
अत्यरङ्खिष्यन्
मध्यम
अत्यरङ्खिष्यः
अत्यरङ्खिष्यतम्
अत्यरङ्खिष्यत
उत्तम
अत्यरङ्खिष्यम्
अत्यरङ्खिष्याव
अत्यरङ्खिष्याम