अति + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यनाथिष्यत् / अत्यनाथिष्यद्
अत्यनाथिष्यताम्
अत्यनाथिष्यन्
मध्यम
अत्यनाथिष्यः
अत्यनाथिष्यतम्
अत्यनाथिष्यत
उत्तम
अत्यनाथिष्यम्
अत्यनाथिष्याव
अत्यनाथिष्याम