अति + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यनाथीत् / अत्यनाथीद्
अत्यनाथिष्टाम्
अत्यनाथिषुः
मध्यम
अत्यनाथीः
अत्यनाथिष्टम्
अत्यनाथिष्ट
उत्तम
अत्यनाथिषम्
अत्यनाथिष्व
अत्यनाथिष्म