अति + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यनाथत् / अत्यनाथद्
अत्यनाथताम्
अत्यनाथन्
मध्यम
अत्यनाथः
अत्यनाथतम्
अत्यनाथत
उत्तम
अत्यनाथम्
अत्यनाथाव
अत्यनाथाम