अति + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिनाथ्यात् / अतिनाथ्याद्
अतिनाथ्यास्ताम्
अतिनाथ्यासुः
मध्यम
अतिनाथ्याः
अतिनाथ्यास्तम्
अतिनाथ्यास्त
उत्तम
अतिनाथ्यासम्
अतिनाथ्यास्व
अतिनाथ्यास्म