अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखति
अतिनखतः
अतिनखन्ति
मध्यम
अतिनखसि
अतिनखथः
अतिनखथ
उत्तम
अतिनखामि
अतिनखावः
अतिनखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिननाख
अतिनेखतुः
अतिनेखुः
मध्यम
अतिनेखिथ
अतिनेखथुः
अतिनेख
उत्तम
अतिननख / अतिननाख
अतिनेखिव
अतिनेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखिता
अतिनखितारौ
अतिनखितारः
मध्यम
अतिनखितासि
अतिनखितास्थः
अतिनखितास्थ
उत्तम
अतिनखितास्मि
अतिनखितास्वः
अतिनखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखिष्यति
अतिनखिष्यतः
अतिनखिष्यन्ति
मध्यम
अतिनखिष्यसि
अतिनखिष्यथः
अतिनखिष्यथ
उत्तम
अतिनखिष्यामि
अतिनखिष्यावः
अतिनखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखतात् / अतिनखताद् / अतिनखतु
अतिनखताम्
अतिनखन्तु
मध्यम
अतिनखतात् / अतिनखताद् / अतिनख
अतिनखतम्
अतिनखत
उत्तम
अतिनखानि
अतिनखाव
अतिनखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनखत् / अत्यनखद्
अत्यनखताम्
अत्यनखन्
मध्यम
अत्यनखः
अत्यनखतम्
अत्यनखत
उत्तम
अत्यनखम्
अत्यनखाव
अत्यनखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखेत् / अतिनखेद्
अतिनखेताम्
अतिनखेयुः
मध्यम
अतिनखेः
अतिनखेतम्
अतिनखेत
उत्तम
अतिनखेयम्
अतिनखेव
अतिनखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनख्यात् / अतिनख्याद्
अतिनख्यास्ताम्
अतिनख्यासुः
मध्यम
अतिनख्याः
अतिनख्यास्तम्
अतिनख्यास्त
उत्तम
अतिनख्यासम्
अतिनख्यास्व
अतिनख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनाखीत् / अत्यनाखीद् / अत्यनखीत् / अत्यनखीद्
अत्यनाखिष्टाम् / अत्यनखिष्टाम्
अत्यनाखिषुः / अत्यनखिषुः
मध्यम
अत्यनाखीः / अत्यनखीः
अत्यनाखिष्टम् / अत्यनखिष्टम्
अत्यनाखिष्ट / अत्यनखिष्ट
उत्तम
अत्यनाखिषम् / अत्यनखिषम्
अत्यनाखिष्व / अत्यनखिष्व
अत्यनाखिष्म / अत्यनखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनखिष्यत् / अत्यनखिष्यद्
अत्यनखिष्यताम्
अत्यनखिष्यन्
मध्यम
अत्यनखिष्यः
अत्यनखिष्यतम्
अत्यनखिष्यत
उत्तम
अत्यनखिष्यम्
अत्यनखिष्याव
अत्यनखिष्याम