अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिनखेत् / अतिनखेद्
अतिनखेताम्
अतिनखेयुः
मध्यम
अतिनखेः
अतिनखेतम्
अतिनखेत
उत्तम
अतिनखेयम्
अतिनखेव
अतिनखेम