अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिनखिता
अतिनखितारौ
अतिनखितारः
मध्यम
अतिनखितासि
अतिनखितास्थः
अतिनखितास्थ
उत्तम
अतिनखितास्मि
अतिनखितास्वः
अतिनखितास्मः