अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यनाखीत् / अत्यनाखीद् / अत्यनखीत् / अत्यनखीद्
अत्यनाखिष्टाम् / अत्यनखिष्टाम्
अत्यनाखिषुः / अत्यनखिषुः
मध्यम
अत्यनाखीः / अत्यनखीः
अत्यनाखिष्टम् / अत्यनखिष्टम्
अत्यनाखिष्ट / अत्यनखिष्ट
उत्तम
अत्यनाखिषम् / अत्यनखिषम्
अत्यनाखिष्व / अत्यनखिष्व
अत्यनाखिष्म / अत्यनखिष्म