अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यनखत् / अत्यनखद्
अत्यनखताम्
अत्यनखन्
मध्यम
अत्यनखः
अत्यनखतम्
अत्यनखत
उत्तम
अत्यनखम्
अत्यनखाव
अत्यनखाम