अति + क्रन्द् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्दति
अतिक्रन्दतः
अतिक्रन्दन्ति
मध्यम
अतिक्रन्दसि
अतिक्रन्दथः
अतिक्रन्दथ
उत्तम
अतिक्रन्दामि
अतिक्रन्दावः
अतिक्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिचक्रन्द
अतिचक्रन्दतुः
अतिचक्रन्दुः
मध्यम
अतिचक्रन्दिथ
अतिचक्रन्दथुः
अतिचक्रन्द
उत्तम
अतिचक्रन्द
अतिचक्रन्दिव
अतिचक्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्दिता
अतिक्रन्दितारौ
अतिक्रन्दितारः
मध्यम
अतिक्रन्दितासि
अतिक्रन्दितास्थः
अतिक्रन्दितास्थ
उत्तम
अतिक्रन्दितास्मि
अतिक्रन्दितास्वः
अतिक्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्दिष्यति
अतिक्रन्दिष्यतः
अतिक्रन्दिष्यन्ति
मध्यम
अतिक्रन्दिष्यसि
अतिक्रन्दिष्यथः
अतिक्रन्दिष्यथ
उत्तम
अतिक्रन्दिष्यामि
अतिक्रन्दिष्यावः
अतिक्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्दतात् / अतिक्रन्दताद् / अतिक्रन्दतु
अतिक्रन्दताम्
अतिक्रन्दन्तु
मध्यम
अतिक्रन्दतात् / अतिक्रन्दताद् / अतिक्रन्द
अतिक्रन्दतम्
अतिक्रन्दत
उत्तम
अतिक्रन्दानि
अतिक्रन्दाव
अतिक्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यक्रन्दत् / अत्यक्रन्दद्
अत्यक्रन्दताम्
अत्यक्रन्दन्
मध्यम
अत्यक्रन्दः
अत्यक्रन्दतम्
अत्यक्रन्दत
उत्तम
अत्यक्रन्दम्
अत्यक्रन्दाव
अत्यक्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्देत् / अतिक्रन्देद्
अतिक्रन्देताम्
अतिक्रन्देयुः
मध्यम
अतिक्रन्देः
अतिक्रन्देतम्
अतिक्रन्देत
उत्तम
अतिक्रन्देयम्
अतिक्रन्देव
अतिक्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्द्यात् / अतिक्रन्द्याद्
अतिक्रन्द्यास्ताम्
अतिक्रन्द्यासुः
मध्यम
अतिक्रन्द्याः
अतिक्रन्द्यास्तम्
अतिक्रन्द्यास्त
उत्तम
अतिक्रन्द्यासम्
अतिक्रन्द्यास्व
अतिक्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यक्रन्दीत् / अत्यक्रन्दीद्
अत्यक्रन्दिष्टाम्
अत्यक्रन्दिषुः
मध्यम
अत्यक्रन्दीः
अत्यक्रन्दिष्टम्
अत्यक्रन्दिष्ट
उत्तम
अत्यक्रन्दिषम्
अत्यक्रन्दिष्व
अत्यक्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यक्रन्दिष्यत् / अत्यक्रन्दिष्यद्
अत्यक्रन्दिष्यताम्
अत्यक्रन्दिष्यन्
मध्यम
अत्यक्रन्दिष्यः
अत्यक्रन्दिष्यतम्
अत्यक्रन्दिष्यत
उत्तम
अत्यक्रन्दिष्यम्
अत्यक्रन्दिष्याव
अत्यक्रन्दिष्याम