अति + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जते
अत्यर्जेते
अत्यर्जन्ते
मध्यम
अत्यर्जसे
अत्यर्जेथे
अत्यर्जध्वे
उत्तम
अत्यर्जे
अत्यर्जावहे
अत्यर्जामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यानृजे
अत्यानृजाते
अत्यानृजिरे
मध्यम
अत्यानृजिषे
अत्यानृजाथे
अत्यानृजिध्वे
उत्तम
अत्यानृजे
अत्यानृजिवहे
अत्यानृजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जिता
अत्यर्जितारौ
अत्यर्जितारः
मध्यम
अत्यर्जितासे
अत्यर्जितासाथे
अत्यर्जिताध्वे
उत्तम
अत्यर्जिताहे
अत्यर्जितास्वहे
अत्यर्जितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जिष्यते
अत्यर्जिष्येते
अत्यर्जिष्यन्ते
मध्यम
अत्यर्जिष्यसे
अत्यर्जिष्येथे
अत्यर्जिष्यध्वे
उत्तम
अत्यर्जिष्ये
अत्यर्जिष्यावहे
अत्यर्जिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जताम्
अत्यर्जेताम्
अत्यर्जन्ताम्
मध्यम
अत्यर्जस्व
अत्यर्जेथाम्
अत्यर्जध्वम्
उत्तम
अत्यर्जै
अत्यर्जावहै
अत्यर्जामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्जत
अत्यार्जेताम्
अत्यार्जन्त
मध्यम
अत्यार्जथाः
अत्यार्जेथाम्
अत्यार्जध्वम्
उत्तम
अत्यार्जे
अत्यार्जावहि
अत्यार्जामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जेत
अत्यर्जेयाताम्
अत्यर्जेरन्
मध्यम
अत्यर्जेथाः
अत्यर्जेयाथाम्
अत्यर्जेध्वम्
उत्तम
अत्यर्जेय
अत्यर्जेवहि
अत्यर्जेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जिषीष्ट
अत्यर्जिषीयास्ताम्
अत्यर्जिषीरन्
मध्यम
अत्यर्जिषीष्ठाः
अत्यर्जिषीयास्थाम्
अत्यर्जिषीध्वम्
उत्तम
अत्यर्जिषीय
अत्यर्जिषीवहि
अत्यर्जिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्जिष्ट
अत्यार्जिषाताम्
अत्यार्जिषत
मध्यम
अत्यार्जिष्ठाः
अत्यार्जिषाथाम्
अत्यार्जिढ्वम्
उत्तम
अत्यार्जिषि
अत्यार्जिष्वहि
अत्यार्जिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्जिष्यत
अत्यार्जिष्येताम्
अत्यार्जिष्यन्त
मध्यम
अत्यार्जिष्यथाः
अत्यार्जिष्येथाम्
अत्यार्जिष्यध्वम्
उत्तम
अत्यार्जिष्ये
अत्यार्जिष्यावहि
अत्यार्जिष्यामहि