अति + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यर्जिषीष्ट
अत्यर्जिषीयास्ताम्
अत्यर्जिषीरन्
मध्यम
अत्यर्जिषीष्ठाः
अत्यर्जिषीयास्थाम्
अत्यर्जिषीध्वम्
उत्तम
अत्यर्जिषीय
अत्यर्जिषीवहि
अत्यर्जिषीमहि