अति + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतीङ्खाञ्चक्रे / अतीङ्खांचक्रे / अतीङ्खाम्बभूवे / अतीङ्खांबभूवे / अतीङ्खामाहे
अतीङ्खाञ्चक्राते / अतीङ्खांचक्राते / अतीङ्खाम्बभूवाते / अतीङ्खांबभूवाते / अतीङ्खामासाते
अतीङ्खाञ्चक्रिरे / अतीङ्खांचक्रिरे / अतीङ्खाम्बभूविरे / अतीङ्खांबभूविरे / अतीङ्खामासिरे
मध्यम
अतीङ्खाञ्चकृषे / अतीङ्खांचकृषे / अतीङ्खाम्बभूविषे / अतीङ्खांबभूविषे / अतीङ्खामासिषे
अतीङ्खाञ्चक्राथे / अतीङ्खांचक्राथे / अतीङ्खाम्बभूवाथे / अतीङ्खांबभूवाथे / अतीङ्खामासाथे
अतीङ्खाञ्चकृढ्वे / अतीङ्खांचकृढ्वे / अतीङ्खाम्बभूविध्वे / अतीङ्खांबभूविध्वे / अतीङ्खाम्बभूविढ्वे / अतीङ्खांबभूविढ्वे / अतीङ्खामासिध्वे
उत्तम
अतीङ्खाञ्चक्रे / अतीङ्खांचक्रे / अतीङ्खाम्बभूवे / अतीङ्खांबभूवे / अतीङ्खामाहे
अतीङ्खाञ्चकृवहे / अतीङ्खांचकृवहे / अतीङ्खाम्बभूविवहे / अतीङ्खांबभूविवहे / अतीङ्खामासिवहे
अतीङ्खाञ्चकृमहे / अतीङ्खांचकृमहे / अतीङ्खाम्बभूविमहे / अतीङ्खांबभूविमहे / अतीङ्खामासिमहे