अति + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतीङ्खाञ्चकार / अतीङ्खांचकार / अतीङ्खाम्बभूव / अतीङ्खांबभूव / अतीङ्खामास
अतीङ्खाञ्चक्रतुः / अतीङ्खांचक्रतुः / अतीङ्खाम्बभूवतुः / अतीङ्खांबभूवतुः / अतीङ्खामासतुः
अतीङ्खाञ्चक्रुः / अतीङ्खांचक्रुः / अतीङ्खाम्बभूवुः / अतीङ्खांबभूवुः / अतीङ्खामासुः
मध्यम
अतीङ्खाञ्चकर्थ / अतीङ्खांचकर्थ / अतीङ्खाम्बभूविथ / अतीङ्खांबभूविथ / अतीङ्खामासिथ
अतीङ्खाञ्चक्रथुः / अतीङ्खांचक्रथुः / अतीङ्खाम्बभूवथुः / अतीङ्खांबभूवथुः / अतीङ्खामासथुः
अतीङ्खाञ्चक्र / अतीङ्खांचक्र / अतीङ्खाम्बभूव / अतीङ्खांबभूव / अतीङ्खामास
उत्तम
अतीङ्खाञ्चकर / अतीङ्खांचकर / अतीङ्खाञ्चकार / अतीङ्खांचकार / अतीङ्खाम्बभूव / अतीङ्खांबभूव / अतीङ्खामास
अतीङ्खाञ्चकृव / अतीङ्खांचकृव / अतीङ्खाम्बभूविव / अतीङ्खांबभूविव / अतीङ्खामासिव
अतीङ्खाञ्चकृम / अतीङ्खांचकृम / अतीङ्खाम्बभूविम / अतीङ्खांबभूविम / अतीङ्खामासिम