अञ्ज् धातुरूपाणि - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अञ्जिता / अङ्क्ता
अञ्जितारौ / अङ्क्तारौ
अञ्जितारः / अङ्क्तारः
मध्यम
अञ्जितासि / अङ्क्तासि
अञ्जितास्थः / अङ्क्तास्थः
अञ्जितास्थ / अङ्क्तास्थ
उत्तम
अञ्जितास्मि / अङ्क्तास्मि
अञ्जितास्वः / अङ्क्तास्वः
अञ्जितास्मः / अङ्क्तास्मः