अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयते
अङ्गयेते
अङ्गयन्ते
मध्यम
अङ्गयसे
अङ्गयेथे
अङ्गयध्वे
उत्तम
अङ्गये
अङ्गयावहे
अङ्गयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
मध्यम
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
उत्तम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयिता
अङ्गयितारौ
अङ्गयितारः
मध्यम
अङ्गयितासे
अङ्गयितासाथे
अङ्गयिताध्वे
उत्तम
अङ्गयिताहे
अङ्गयितास्वहे
अङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयिष्यते
अङ्गयिष्येते
अङ्गयिष्यन्ते
मध्यम
अङ्गयिष्यसे
अङ्गयिष्येथे
अङ्गयिष्यध्वे
उत्तम
अङ्गयिष्ये
अङ्गयिष्यावहे
अङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयताम्
अङ्गयेताम्
अङ्गयन्ताम्
मध्यम
अङ्गयस्व
अङ्गयेथाम्
अङ्गयध्वम्
उत्तम
अङ्गयै
अङ्गयावहै
अङ्गयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गयत
आङ्गयेताम्
आङ्गयन्त
मध्यम
आङ्गयथाः
आङ्गयेथाम्
आङ्गयध्वम्
उत्तम
आङ्गये
आङ्गयावहि
आङ्गयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयेत
अङ्गयेयाताम्
अङ्गयेरन्
मध्यम
अङ्गयेथाः
अङ्गयेयाथाम्
अङ्गयेध्वम्
उत्तम
अङ्गयेय
अङ्गयेवहि
अङ्गयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयिषीष्ट
अङ्गयिषीयास्ताम्
अङ्गयिषीरन्
मध्यम
अङ्गयिषीष्ठाः
अङ्गयिषीयास्थाम्
अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
उत्तम
अङ्गयिषीय
अङ्गयिषीवहि
अङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्जिगत
आञ्जिगेताम्
आञ्जिगन्त
मध्यम
आञ्जिगथाः
आञ्जिगेथाम्
आञ्जिगध्वम्
उत्तम
आञ्जिगे
आञ्जिगावहि
आञ्जिगामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गयिष्यत
आङ्गयिष्येताम्
आङ्गयिष्यन्त
मध्यम
आङ्गयिष्यथाः
आङ्गयिष्येथाम्
आङ्गयिष्यध्वम्
उत्तम
आङ्गयिष्ये
आङ्गयिष्यावहि
आङ्गयिष्यामहि