अक् धातुरूपाणि - अकँ कुटिलायां गतौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आक
आकतुः
आकुः
मध्यम
आकिथ
आकथुः
आक
उत्तम
आक
आकिव
आकिम