अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आंहिष्यत / आंहयिष्यत
आंहिष्येताम् / आंहयिष्येताम्
आंहिष्यन्त / आंहयिष्यन्त
मध्यम
आंहिष्यथाः / आंहयिष्यथाः
आंहिष्येथाम् / आंहयिष्येथाम्
आंहिष्यध्वम् / आंहयिष्यध्वम्
उत्तम
आंहिष्ये / आंहयिष्ये
आंहिष्यावहि / आंहयिष्यावहि
आंहिष्यामहि / आंहयिष्यामहि