अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहिता / अंहयिता
अंहितारौ / अंहयितारौ
अंहितारः / अंहयितारः
मध्यम
अंहितासे / अंहयितासे
अंहितासाथे / अंहयितासाथे
अंहिताध्वे / अंहयिताध्वे
उत्तम
अंहिताहे / अंहयिताहे
अंहितास्वहे / अंहयितास्वहे
अंहितास्महे / अंहयितास्महे