अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आंहि
आंहिषाताम् / आंहयिषाताम्
आंहिषत / आंहयिषत
मध्यम
आंहिष्ठाः / आंहयिष्ठाः
आंहिषाथाम् / आंहयिषाथाम्
आंहिढ्वम् / आंहिध्वम् / आंहयिढ्वम् / आंहयिध्वम्
उत्तम
आंहिषि / आंहयिषि
आंहिष्वहि / आंहयिष्वहि
आंहिष्महि / आंहयिष्महि