अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहिषीष्ट / अंहयिषीष्ट
अंहिषीयास्ताम् / अंहयिषीयास्ताम्
अंहिषीरन् / अंहयिषीरन्
मध्यम
अंहिषीष्ठाः / अंहयिषीष्ठाः
अंहिषीयास्थाम् / अंहयिषीयास्थाम्
अंहिषीढ्वम् / अंहिषीध्वम् / अंहयिषीढ्वम् / अंहयिषीध्वम्
उत्तम
अंहिषीय / अंहयिषीय
अंहिषीवहि / अंहयिषीवहि
अंहिषीमहि / अंहयिषीमहि