अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयति / अंहति
अंहयतः / अंहतः
अंहयन्ति / अंहन्ति
मध्यम
अंहयसि / अंहसि
अंहयथः / अंहथः
अंहयथ / अंहथ
उत्तम
अंहयामि / अंहामि
अंहयावः / अंहावः
अंहयामः / अंहामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयाञ्चकार / अंहयांचकार / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंह
अंहयाञ्चक्रतुः / अंहयांचक्रतुः / अंहयाम्बभूवतुः / अंहयांबभूवतुः / अंहयामासतुः / आनंहतुः
अंहयाञ्चक्रुः / अंहयांचक्रुः / अंहयाम्बभूवुः / अंहयांबभूवुः / अंहयामासुः / आनंहुः
मध्यम
अंहयाञ्चकर्थ / अंहयांचकर्थ / अंहयाम्बभूविथ / अंहयांबभूविथ / अंहयामासिथ / आनंहिथ
अंहयाञ्चक्रथुः / अंहयांचक्रथुः / अंहयाम्बभूवथुः / अंहयांबभूवथुः / अंहयामासथुः / आनंहथुः
अंहयाञ्चक्र / अंहयांचक्र / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंह
उत्तम
अंहयाञ्चकर / अंहयांचकर / अंहयाञ्चकार / अंहयांचकार / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंह
अंहयाञ्चकृव / अंहयांचकृव / अंहयाम्बभूविव / अंहयांबभूविव / अंहयामासिव / आनंहिव
अंहयाञ्चकृम / अंहयांचकृम / अंहयाम्बभूविम / अंहयांबभूविम / अंहयामासिम / आनंहिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासि / अंहितासि
अंहयितास्थः / अंहितास्थः
अंहयितास्थ / अंहितास्थ
उत्तम
अंहयितास्मि / अंहितास्मि
अंहयितास्वः / अंहितास्वः
अंहयितास्मः / अंहितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयिष्यति / अंहिष्यति
अंहयिष्यतः / अंहिष्यतः
अंहयिष्यन्ति / अंहिष्यन्ति
मध्यम
अंहयिष्यसि / अंहिष्यसि
अंहयिष्यथः / अंहिष्यथः
अंहयिष्यथ / अंहिष्यथ
उत्तम
अंहयिष्यामि / अंहिष्यामि
अंहयिष्यावः / अंहिष्यावः
अंहयिष्यामः / अंहिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयतात् / अंहयताद् / अंहयतु / अंहतात् / अंहताद् / अंहतु
अंहयताम् / अंहताम्
अंहयन्तु / अंहन्तु
मध्यम
अंहयतात् / अंहयताद् / अंहय / अंहतात् / अंहताद् / अंह
अंहयतम् / अंहतम्
अंहयत / अंहत
उत्तम
अंहयानि / अंहानि
अंहयाव / अंहाव
अंहयाम / अंहाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंहयत् / आंहयद् / आंहत् / आंहद्
आंहयताम् / आंहताम्
आंहयन् / आंहन्
मध्यम
आंहयः / आंहः
आंहयतम् / आंहतम्
आंहयत / आंहत
उत्तम
आंहयम् / आंहम्
आंहयाव / आंहाव
आंहयाम / आंहाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयेत् / अंहयेद् / अंहेत् / अंहेद्
अंहयेताम् / अंहेताम्
अंहयेयुः / अंहेयुः
मध्यम
अंहयेः / अंहेः
अंहयेतम् / अंहेतम्
अंहयेत / अंहेत
उत्तम
अंहयेयम् / अंहेयम्
अंहयेव / अंहेव
अंहयेम / अंहेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अंह्यात् / अंह्याद्
अंह्यास्ताम्
अंह्यासुः
मध्यम
अंह्याः
अंह्यास्तम्
अंह्यास्त
उत्तम
अंह्यासम्
अंह्यास्व
अंह्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्जिहत् / आञ्जिहद् / आंहीत् / आंहीद्
आञ्जिहताम् / आंहिष्टाम्
आञ्जिहन् / आंहिषुः
मध्यम
आञ्जिहः / आंहीः
आञ्जिहतम् / आंहिष्टम्
आञ्जिहत / आंहिष्ट
उत्तम
आञ्जिहम् / आंहिषम्
आञ्जिहाव / आंहिष्व
आञ्जिहाम / आंहिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंहयिष्यत् / आंहयिष्यद् / आंहिष्यत् / आंहिष्यद्
आंहयिष्यताम् / आंहिष्यताम्
आंहयिष्यन् / आंहिष्यन्
मध्यम
आंहयिष्यः / आंहिष्यः
आंहयिष्यतम् / आंहिष्यतम्
आंहयिष्यत / आंहिष्यत
उत्तम
आंहयिष्यम् / आंहिष्यम्
आंहयिष्याव / आंहिष्याव
आंहयिष्याम / आंहिष्याम