अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयते / अंहते
अंहयेते / अंहेते
अंहयन्ते / अंहन्ते
मध्यम
अंहयसे / अंहसे
अंहयेथे / अंहेथे
अंहयध्वे / अंहध्वे
उत्तम
अंहये / अंहे
अंहयावहे / अंहावहे
अंहयामहे / अंहामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयाञ्चक्रे / अंहयांचक्रे / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंहे
अंहयाञ्चक्राते / अंहयांचक्राते / अंहयाम्बभूवतुः / अंहयांबभूवतुः / अंहयामासतुः / आनंहाते
अंहयाञ्चक्रिरे / अंहयांचक्रिरे / अंहयाम्बभूवुः / अंहयांबभूवुः / अंहयामासुः / आनंहिरे
मध्यम
अंहयाञ्चकृषे / अंहयांचकृषे / अंहयाम्बभूविथ / अंहयांबभूविथ / अंहयामासिथ / आनंहिषे
अंहयाञ्चक्राथे / अंहयांचक्राथे / अंहयाम्बभूवथुः / अंहयांबभूवथुः / अंहयामासथुः / आनंहाथे
अंहयाञ्चकृढ्वे / अंहयांचकृढ्वे / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंहिढ्वे / आनंहिध्वे
उत्तम
अंहयाञ्चक्रे / अंहयांचक्रे / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंहे
अंहयाञ्चकृवहे / अंहयांचकृवहे / अंहयाम्बभूविव / अंहयांबभूविव / अंहयामासिव / आनंहिवहे
अंहयाञ्चकृमहे / अंहयांचकृमहे / अंहयाम्बभूविम / अंहयांबभूविम / अंहयामासिम / आनंहिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासे / अंहितासे
अंहयितासाथे / अंहितासाथे
अंहयिताध्वे / अंहिताध्वे
उत्तम
अंहयिताहे / अंहिताहे
अंहयितास्वहे / अंहितास्वहे
अंहयितास्महे / अंहितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयिष्यते / अंहिष्यते
अंहयिष्येते / अंहिष्येते
अंहयिष्यन्ते / अंहिष्यन्ते
मध्यम
अंहयिष्यसे / अंहिष्यसे
अंहयिष्येथे / अंहिष्येथे
अंहयिष्यध्वे / अंहिष्यध्वे
उत्तम
अंहयिष्ये / अंहिष्ये
अंहयिष्यावहे / अंहिष्यावहे
अंहयिष्यामहे / अंहिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयताम् / अंहताम्
अंहयेताम् / अंहेताम्
अंहयन्ताम् / अंहन्ताम्
मध्यम
अंहयस्व / अंहस्व
अंहयेथाम् / अंहेथाम्
अंहयध्वम् / अंहध्वम्
उत्तम
अंहयै / अंहै
अंहयावहै / अंहावहै
अंहयामहै / अंहामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंहयत / आंहत
आंहयेताम् / आंहेताम्
आंहयन्त / आंहन्त
मध्यम
आंहयथाः / आंहथाः
आंहयेथाम् / आंहेथाम्
आंहयध्वम् / आंहध्वम्
उत्तम
आंहये / आंहे
आंहयावहि / आंहावहि
आंहयामहि / आंहामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयेत / अंहेत
अंहयेयाताम् / अंहेयाताम्
अंहयेरन् / अंहेरन्
मध्यम
अंहयेथाः / अंहेथाः
अंहयेयाथाम् / अंहेयाथाम्
अंहयेध्वम् / अंहेध्वम्
उत्तम
अंहयेय / अंहेय
अंहयेवहि / अंहेवहि
अंहयेमहि / अंहेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयिषीष्ट / अंहिषीष्ट
अंहयिषीयास्ताम् / अंहिषीयास्ताम्
अंहयिषीरन् / अंहिषीरन्
मध्यम
अंहयिषीष्ठाः / अंहिषीष्ठाः
अंहयिषीयास्थाम् / अंहिषीयास्थाम्
अंहयिषीढ्वम् / अंहयिषीध्वम् / अंहिषीढ्वम् / अंहिषीध्वम्
उत्तम
अंहयिषीय / अंहिषीय
अंहयिषीवहि / अंहिषीवहि
अंहयिषीमहि / अंहिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्जिहत / आंहिष्ट
आञ्जिहेताम् / आंहिषाताम्
आञ्जिहन्त / आंहिषत
मध्यम
आञ्जिहथाः / आंहिष्ठाः
आञ्जिहेथाम् / आंहिषाथाम्
आञ्जिहध्वम् / आंहिढ्वम् / आंहिध्वम्
उत्तम
आञ्जिहे / आंहिषि
आञ्जिहावहि / आंहिष्वहि
आञ्जिहामहि / आंहिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंहयिष्यत / आंहिष्यत
आंहयिष्येताम् / आंहिष्येताम्
आंहयिष्यन्त / आंहिष्यन्त
मध्यम
आंहयिष्यथाः / आंहिष्यथाः
आंहयिष्येथाम् / आंहिष्येथाम्
आंहयिष्यध्वम् / आंहिष्यध्वम्
उत्तम
आंहयिष्ये / आंहिष्ये
आंहयिष्यावहि / आंहिष्यावहि
आंहयिष्यामहि / आंहिष्यामहि