अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयेत् / अंहयेद् / अंहेत् / अंहेद्
अंहयेताम् / अंहेताम्
अंहयेयुः / अंहेयुः
मध्यम
अंहयेः / अंहेः
अंहयेतम् / अंहेतम्
अंहयेत / अंहेत
उत्तम
अंहयेयम् / अंहेयम्
अंहयेव / अंहेव
अंहयेम / अंहेम