अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयेत / अंहेत
अंहयेयाताम् / अंहेयाताम्
अंहयेरन् / अंहेरन्
मध्यम
अंहयेथाः / अंहेथाः
अंहयेयाथाम् / अंहेयाथाम्
अंहयेध्वम् / अंहेध्वम्
उत्तम
अंहयेय / अंहेय
अंहयेवहि / अंहेवहि
अंहयेमहि / अंहेमहि